Hostname: page-component-848d4c4894-cjp7w Total loading time: 0 Render date: 2024-06-21T03:02:20.886Z Has data issue: false hasContentIssue false

Bharath's Experiment with the Two Vīṇā

Published online by Cambridge University Press:  24 December 2009

Extract

Ever since the West began to take an interest in the music of India, the great affinity of the Indian system with that of Greece has been one of the first characteristics to attract notice. As early as 1782 Sir William Jones remarked on it at length in what is perhaps the first detailed article on the subject written in any European language, entitled ‘On the musical modes of the Hindus’. Originally this was published by the Asiatic Society of Bengal, but subsequently it was incorporated in a delightful collection published by Sourendro Mohun Tagore called Hindu music from various authors.

Type
Articles
Copyright
Copyright © School of Oriental and African Studies 1957

Access options

Get access to the full version of this content by using one of the access options below. (Log in options will check for institutional or personal access. Content may require purchase if you do not have access.)

References

page 61 note 1 Sourindro Mohun Tagore (comp.), Hindu music from various authors, Part i, Calcutta, Babu Punchanun Mukerjea, 1875 (for private circulation only).

page 61 note 2 Strangways, A.H. Fox, Music of Hindostan, Oxford, Clarendon Press, 1914.Google Scholar

page 63 note 1 tisro dve catasrasca catasras tisra eva ca dve catasraśca ṡaḍjākhye grāme śrutinidarśanam 22.

page 63 note 2 ṡaḍjaś catuḥśrutir jñeya rṡabhas triḥśrutih, smṛtaḥ dviśrutiś cāpi gāndhāro madhyamaś ca catuḥśrutiḥ, 23. catuḥśrutiḥ pañcamaḥ syāt triḥśrutir dhaivātas lathā dviśrutis tu niṡadah syāt ṡaḍjagrāme—24.

page 63 note 3 jagrāha pāṭhyam ṛgvedāt sāmabhyo gītam eva ca yajurvedād abhinayān rasān ātharvaṇad api 17.

page 65 note 1 madhyamagrāme tu śrutyapakṛṡtaḥ pañcamaḥ kāryaḥ. pañcarnasya śrutyutkarṡāpakarṡābhyāṃ yad antaraṃ mārdavāyatatvād va tāvat pramâṇaśrutiḥ.

nidarśanam ca samabhivyäkhyāsyamaḥ. yathā dve viṇe tulyapramāṇatantryupapādanadaṇdamūrcchite ṡaḍjagrāmāśrite kārye.

page 65 note 2 tayor anyatarūṃ madhyāmagrāmikūṃ kuryāt pañcamasyāpakarṡe śrutiṃ tām eva pañcarnasya ṃrutyutkarṡavaśāt ṡaḍjagrāmīkīṃ kuryāt. evaṃ śrutir apakṛṡtā bhavati.

page 66 note 1 punar api tadevāpakarṡāt gāndhâraniṡādāv itarasyāṃ dhaivaiarṡabhau praviśataḥ śrutyadhikatvāt.

page 66 note 2 punas tadevāpakarṡād dhaivatarṡabhāv itarasyāṃ pañcamasadjau praviśataḥ śrutyadhikatvāt.

page 66 note 3 tadvat punar apakrṡṭyāyāṃ tasyāṃ pañcamamadhyamaṡaḍjā itarasyāṃ madhyamaniṡādagāndhāravantaḥ praveśyanti catuḥśrutyadhikatvād evam anena śrutidarśanavidhānena dvaigrāmikyo dvāviṃśāḥ, śrutayaḥ pratyavagantavyāḥ.